Declension table of ?saptasaptatā

Deva

FeminineSingularDualPlural
Nominativesaptasaptatā saptasaptate saptasaptatāḥ
Vocativesaptasaptate saptasaptate saptasaptatāḥ
Accusativesaptasaptatām saptasaptate saptasaptatāḥ
Instrumentalsaptasaptatayā saptasaptatābhyām saptasaptatābhiḥ
Dativesaptasaptatāyai saptasaptatābhyām saptasaptatābhyaḥ
Ablativesaptasaptatāyāḥ saptasaptatābhyām saptasaptatābhyaḥ
Genitivesaptasaptatāyāḥ saptasaptatayoḥ saptasaptatānām
Locativesaptasaptatāyām saptasaptatayoḥ saptasaptatāsu

Adverb -saptasaptatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria