सुबन्तावली ?सप्तसप्तता

Roma

स्त्रीएकद्विबहु
प्रथमासप्तसप्तता सप्तसप्तते सप्तसप्तताः
सम्बोधनम्सप्तसप्तते सप्तसप्तते सप्तसप्तताः
द्वितीयासप्तसप्तताम् सप्तसप्तते सप्तसप्तताः
तृतीयासप्तसप्ततया सप्तसप्तताभ्याम् सप्तसप्तताभिः
चतुर्थीसप्तसप्ततायै सप्तसप्तताभ्याम् सप्तसप्तताभ्यः
पञ्चमीसप्तसप्ततायाः सप्तसप्तताभ्याम् सप्तसप्तताभ्यः
षष्ठीसप्तसप्ततायाः सप्तसप्ततयोः सप्तसप्ततानाम्
सप्तमीसप्तसप्ततायाम् सप्तसप्ततयोः सप्तसप्ततासु

अव्यय ॰सप्तसप्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria