Declension table of ?saptasaptakavettṛ

Deva

MasculineSingularDualPlural
Nominativesaptasaptakavettā saptasaptakavettārau saptasaptakavettāraḥ
Vocativesaptasaptakavettaḥ saptasaptakavettārau saptasaptakavettāraḥ
Accusativesaptasaptakavettāram saptasaptakavettārau saptasaptakavettṝn
Instrumentalsaptasaptakavettrā saptasaptakavettṛbhyām saptasaptakavettṛbhiḥ
Dativesaptasaptakavettre saptasaptakavettṛbhyām saptasaptakavettṛbhyaḥ
Ablativesaptasaptakavettuḥ saptasaptakavettṛbhyām saptasaptakavettṛbhyaḥ
Genitivesaptasaptakavettuḥ saptasaptakavettroḥ saptasaptakavettṝṇām
Locativesaptasaptakavettari saptasaptakavettroḥ saptasaptakavettṛṣu

Compound saptasaptakavettṛ -

Adverb -saptasaptakavettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria