सुबन्तावली ?सप्तसप्तकवेत्तृ

Roma

पुमान्एकद्विबहु
प्रथमासप्तसप्तकवेत्ता सप्तसप्तकवेत्तारौ सप्तसप्तकवेत्तारः
सम्बोधनम्सप्तसप्तकवेत्तः सप्तसप्तकवेत्तारौ सप्तसप्तकवेत्तारः
द्वितीयासप्तसप्तकवेत्तारम् सप्तसप्तकवेत्तारौ सप्तसप्तकवेत्तॄन्
तृतीयासप्तसप्तकवेत्त्रा सप्तसप्तकवेत्तृभ्याम् सप्तसप्तकवेत्तृभिः
चतुर्थीसप्तसप्तकवेत्त्रे सप्तसप्तकवेत्तृभ्याम् सप्तसप्तकवेत्तृभ्यः
पञ्चमीसप्तसप्तकवेत्तुः सप्तसप्तकवेत्तृभ्याम् सप्तसप्तकवेत्तृभ्यः
षष्ठीसप्तसप्तकवेत्तुः सप्तसप्तकवेत्त्रोः सप्तसप्तकवेत्तॄणाम्
सप्तमीसप्तसप्तकवेत्तरि सप्तसप्तकवेत्त्रोः सप्तसप्तकवेत्तृषु

समास सप्तसप्तकवेत्तृ

अव्यय ॰सप्तसप्तकवेत्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria