Declension table of ?saptasaptakā

Deva

FeminineSingularDualPlural
Nominativesaptasaptakā saptasaptake saptasaptakāḥ
Vocativesaptasaptake saptasaptake saptasaptakāḥ
Accusativesaptasaptakām saptasaptake saptasaptakāḥ
Instrumentalsaptasaptakayā saptasaptakābhyām saptasaptakābhiḥ
Dativesaptasaptakāyai saptasaptakābhyām saptasaptakābhyaḥ
Ablativesaptasaptakāyāḥ saptasaptakābhyām saptasaptakābhyaḥ
Genitivesaptasaptakāyāḥ saptasaptakayoḥ saptasaptakānām
Locativesaptasaptakāyām saptasaptakayoḥ saptasaptakāsu

Adverb -saptasaptakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria