सुबन्तावली ?सप्तसप्तका

Roma

स्त्रीएकद्विबहु
प्रथमासप्तसप्तका सप्तसप्तके सप्तसप्तकाः
सम्बोधनम्सप्तसप्तके सप्तसप्तके सप्तसप्तकाः
द्वितीयासप्तसप्तकाम् सप्तसप्तके सप्तसप्तकाः
तृतीयासप्तसप्तकया सप्तसप्तकाभ्याम् सप्तसप्तकाभिः
चतुर्थीसप्तसप्तकायै सप्तसप्तकाभ्याम् सप्तसप्तकाभ्यः
पञ्चमीसप्तसप्तकायाः सप्तसप्तकाभ्याम् सप्तसप्तकाभ्यः
षष्ठीसप्तसप्तकायाः सप्तसप्तकयोः सप्तसप्तकानाम्
सप्तमीसप्तसप्तकायाम् सप्तसप्तकयोः सप्तसप्तकासु

अव्यय ॰सप्तसप्तकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria