Declension table of ?saptasamudravat

Deva

MasculineSingularDualPlural
Nominativesaptasamudravān saptasamudravantau saptasamudravantaḥ
Vocativesaptasamudravan saptasamudravantau saptasamudravantaḥ
Accusativesaptasamudravantam saptasamudravantau saptasamudravataḥ
Instrumentalsaptasamudravatā saptasamudravadbhyām saptasamudravadbhiḥ
Dativesaptasamudravate saptasamudravadbhyām saptasamudravadbhyaḥ
Ablativesaptasamudravataḥ saptasamudravadbhyām saptasamudravadbhyaḥ
Genitivesaptasamudravataḥ saptasamudravatoḥ saptasamudravatām
Locativesaptasamudravati saptasamudravatoḥ saptasamudravatsu

Compound saptasamudravat -

Adverb -saptasamudravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria