सुबन्तावली ?सप्तसमुद्रवत्

Roma

पुमान्एकद्विबहु
प्रथमासप्तसमुद्रवान् सप्तसमुद्रवन्तौ सप्तसमुद्रवन्तः
सम्बोधनम्सप्तसमुद्रवन् सप्तसमुद्रवन्तौ सप्तसमुद्रवन्तः
द्वितीयासप्तसमुद्रवन्तम् सप्तसमुद्रवन्तौ सप्तसमुद्रवतः
तृतीयासप्तसमुद्रवता सप्तसमुद्रवद्भ्याम् सप्तसमुद्रवद्भिः
चतुर्थीसप्तसमुद्रवते सप्तसमुद्रवद्भ्याम् सप्तसमुद्रवद्भ्यः
पञ्चमीसप्तसमुद्रवतः सप्तसमुद्रवद्भ्याम् सप्तसमुद्रवद्भ्यः
षष्ठीसप्तसमुद्रवतः सप्तसमुद्रवतोः सप्तसमुद्रवताम्
सप्तमीसप्तसमुद्रवति सप्तसमुद्रवतोः सप्तसमुद्रवत्सु

समास सप्तसमुद्रवत्

अव्यय ॰सप्तसमुद्रवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria