Declension table of ?saptaratnamaya

Deva

NeuterSingularDualPlural
Nominativesaptaratnamayam saptaratnamaye saptaratnamayāni
Vocativesaptaratnamaya saptaratnamaye saptaratnamayāni
Accusativesaptaratnamayam saptaratnamaye saptaratnamayāni
Instrumentalsaptaratnamayena saptaratnamayābhyām saptaratnamayaiḥ
Dativesaptaratnamayāya saptaratnamayābhyām saptaratnamayebhyaḥ
Ablativesaptaratnamayāt saptaratnamayābhyām saptaratnamayebhyaḥ
Genitivesaptaratnamayasya saptaratnamayayoḥ saptaratnamayānām
Locativesaptaratnamaye saptaratnamayayoḥ saptaratnamayeṣu

Compound saptaratnamaya -

Adverb -saptaratnamayam -saptaratnamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria