सुबन्तावली ?सप्तरत्नमय

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तरत्नमयम् सप्तरत्नमये सप्तरत्नमयानि
सम्बोधनम्सप्तरत्नमय सप्तरत्नमये सप्तरत्नमयानि
द्वितीयासप्तरत्नमयम् सप्तरत्नमये सप्तरत्नमयानि
तृतीयासप्तरत्नमयेन सप्तरत्नमयाभ्याम् सप्तरत्नमयैः
चतुर्थीसप्तरत्नमयाय सप्तरत्नमयाभ्याम् सप्तरत्नमयेभ्यः
पञ्चमीसप्तरत्नमयात् सप्तरत्नमयाभ्याम् सप्तरत्नमयेभ्यः
षष्ठीसप्तरत्नमयस्य सप्तरत्नमययोः सप्तरत्नमयानाम्
सप्तमीसप्तरत्नमये सप्तरत्नमययोः सप्तरत्नमयेषु

समास सप्तरत्नमय

अव्यय ॰सप्तरत्नमयम् ॰सप्तरत्नमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria