Declension table of ?saptarātrika

Deva

MasculineSingularDualPlural
Nominativesaptarātrikaḥ saptarātrikau saptarātrikāḥ
Vocativesaptarātrika saptarātrikau saptarātrikāḥ
Accusativesaptarātrikam saptarātrikau saptarātrikān
Instrumentalsaptarātrikeṇa saptarātrikābhyām saptarātrikaiḥ saptarātrikebhiḥ
Dativesaptarātrikāya saptarātrikābhyām saptarātrikebhyaḥ
Ablativesaptarātrikāt saptarātrikābhyām saptarātrikebhyaḥ
Genitivesaptarātrikasya saptarātrikayoḥ saptarātrikāṇām
Locativesaptarātrike saptarātrikayoḥ saptarātrikeṣu

Compound saptarātrika -

Adverb -saptarātrikam -saptarātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria