सुबन्तावली ?सप्तरात्रिक

Roma

पुमान्एकद्विबहु
प्रथमासप्तरात्रिकः सप्तरात्रिकौ सप्तरात्रिकाः
सम्बोधनम्सप्तरात्रिक सप्तरात्रिकौ सप्तरात्रिकाः
द्वितीयासप्तरात्रिकम् सप्तरात्रिकौ सप्तरात्रिकान्
तृतीयासप्तरात्रिकेण सप्तरात्रिकाभ्याम् सप्तरात्रिकैः सप्तरात्रिकेभिः
चतुर्थीसप्तरात्रिकाय सप्तरात्रिकाभ्याम् सप्तरात्रिकेभ्यः
पञ्चमीसप्तरात्रिकात् सप्तरात्रिकाभ्याम् सप्तरात्रिकेभ्यः
षष्ठीसप्तरात्रिकस्य सप्तरात्रिकयोः सप्तरात्रिकाणाम्
सप्तमीसप्तरात्रिके सप्तरात्रिकयोः सप्तरात्रिकेषु

समास सप्तरात्रिक

अव्यय ॰सप्तरात्रिकम् ॰सप्तरात्रिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria