Declension table of saptapañcāśat

Deva

FeminineSingularDualPlural
Nominativesaptapañcāśat saptapañcāśatau saptapañcāśataḥ
Vocativesaptapañcāśat saptapañcāśatau saptapañcāśataḥ
Accusativesaptapañcāśatam saptapañcāśatau saptapañcāśataḥ
Instrumentalsaptapañcāśatā saptapañcāśadbhyām saptapañcāśadbhiḥ
Dativesaptapañcāśate saptapañcāśadbhyām saptapañcāśadbhyaḥ
Ablativesaptapañcāśataḥ saptapañcāśadbhyām saptapañcāśadbhyaḥ
Genitivesaptapañcāśataḥ saptapañcāśatoḥ saptapañcāśatām
Locativesaptapañcāśati saptapañcāśatoḥ saptapañcāśatsu

Compound saptapañcāśat -

Adverb -saptapañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria