सुबन्तावली सप्तपञ्चाशत्

Roma

स्त्रीएकद्विबहु
प्रथमासप्तपञ्चाशत् सप्तपञ्चाशतौ सप्तपञ्चाशतः
सम्बोधनम्सप्तपञ्चाशत् सप्तपञ्चाशतौ सप्तपञ्चाशतः
द्वितीयासप्तपञ्चाशतम् सप्तपञ्चाशतौ सप्तपञ्चाशतः
तृतीयासप्तपञ्चाशता सप्तपञ्चाशद्भ्याम् सप्तपञ्चाशद्भिः
चतुर्थीसप्तपञ्चाशते सप्तपञ्चाशद्भ्याम् सप्तपञ्चाशद्भ्यः
पञ्चमीसप्तपञ्चाशतः सप्तपञ्चाशद्भ्याम् सप्तपञ्चाशद्भ्यः
षष्ठीसप्तपञ्चाशतः सप्तपञ्चाशतोः सप्तपञ्चाशताम्
सप्तमीसप्तपञ्चाशति सप्तपञ्चाशतोः सप्तपञ्चाशत्सु

समास सप्तपञ्चाशत्

अव्यय ॰सप्तपञ्चाशत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria