Declension table of ?saptapad

Deva

NeuterSingularDualPlural
Nominativesaptapāt saptapādī saptapādaḥ
Vocativesaptapāt saptapādī saptapādaḥ
Accusativesaptapādam saptapādī saptapādaḥ
Instrumentalsaptapadā saptapādbhyām saptapādbhiḥ
Dativesaptapade saptapādbhyām saptapādbhyaḥ
Ablativesaptapadaḥ saptapādbhyām saptapādbhyaḥ
Genitivesaptapadaḥ saptapādoḥ saptapādām
Locativesaptapadi saptapādoḥ saptapātsu

Compound saptapat -

Adverb -saptapat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria