सुबन्तावली ?सप्तपद्

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तपात् सप्तपादी सप्तपादः
सम्बोधनम्सप्तपात् सप्तपादी सप्तपादः
द्वितीयासप्तपादम् सप्तपादी सप्तपादः
तृतीयासप्तपदा सप्तपाद्भ्याम् सप्तपाद्भिः
चतुर्थीसप्तपदे सप्तपाद्भ्याम् सप्तपाद्भ्यः
पञ्चमीसप्तपदः सप्तपाद्भ्याम् सप्तपाद्भ्यः
षष्ठीसप्तपदः सप्तपादोः सप्तपादाम्
सप्तमीसप्तपदि सप्तपादोः सप्तपात्सु

समास सप्तपत्

अव्यय ॰सप्तपत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria