Declension table of ?saptanavatitamā

Deva

FeminineSingularDualPlural
Nominativesaptanavatitamā saptanavatitame saptanavatitamāḥ
Vocativesaptanavatitame saptanavatitame saptanavatitamāḥ
Accusativesaptanavatitamām saptanavatitame saptanavatitamāḥ
Instrumentalsaptanavatitamayā saptanavatitamābhyām saptanavatitamābhiḥ
Dativesaptanavatitamāyai saptanavatitamābhyām saptanavatitamābhyaḥ
Ablativesaptanavatitamāyāḥ saptanavatitamābhyām saptanavatitamābhyaḥ
Genitivesaptanavatitamāyāḥ saptanavatitamayoḥ saptanavatitamānām
Locativesaptanavatitamāyām saptanavatitamayoḥ saptanavatitamāsu

Adverb -saptanavatitamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria