सुबन्तावली ?सप्तनवतितमा

Roma

स्त्रीएकद्विबहु
प्रथमासप्तनवतितमा सप्तनवतितमे सप्तनवतितमाः
सम्बोधनम्सप्तनवतितमे सप्तनवतितमे सप्तनवतितमाः
द्वितीयासप्तनवतितमाम् सप्तनवतितमे सप्तनवतितमाः
तृतीयासप्तनवतितमया सप्तनवतितमाभ्याम् सप्तनवतितमाभिः
चतुर्थीसप्तनवतितमायै सप्तनवतितमाभ्याम् सप्तनवतितमाभ्यः
पञ्चमीसप्तनवतितमायाः सप्तनवतितमाभ्याम् सप्तनवतितमाभ्यः
षष्ठीसप्तनवतितमायाः सप्तनवतितमयोः सप्तनवतितमानाम्
सप्तमीसप्तनवतितमायाम् सप्तनवतितमयोः सप्तनवतितमासु

अव्यय ॰सप्तनवतितमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria