Declension table of ?saptalakṣaṇamayī

Deva

FeminineSingularDualPlural
Nominativesaptalakṣaṇamayī saptalakṣaṇamayyau saptalakṣaṇamayyaḥ
Vocativesaptalakṣaṇamayi saptalakṣaṇamayyau saptalakṣaṇamayyaḥ
Accusativesaptalakṣaṇamayīm saptalakṣaṇamayyau saptalakṣaṇamayīḥ
Instrumentalsaptalakṣaṇamayyā saptalakṣaṇamayībhyām saptalakṣaṇamayībhiḥ
Dativesaptalakṣaṇamayyai saptalakṣaṇamayībhyām saptalakṣaṇamayībhyaḥ
Ablativesaptalakṣaṇamayyāḥ saptalakṣaṇamayībhyām saptalakṣaṇamayībhyaḥ
Genitivesaptalakṣaṇamayyāḥ saptalakṣaṇamayyoḥ saptalakṣaṇamayīnām
Locativesaptalakṣaṇamayyām saptalakṣaṇamayyoḥ saptalakṣaṇamayīṣu

Compound saptalakṣaṇamayi - saptalakṣaṇamayī -

Adverb -saptalakṣaṇamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria