सुबन्तावली ?सप्तलक्षणमयी

Roma

स्त्रीएकद्विबहु
प्रथमासप्तलक्षणमयी सप्तलक्षणमय्यौ सप्तलक्षणमय्यः
सम्बोधनम्सप्तलक्षणमयि सप्तलक्षणमय्यौ सप्तलक्षणमय्यः
द्वितीयासप्तलक्षणमयीम् सप्तलक्षणमय्यौ सप्तलक्षणमयीः
तृतीयासप्तलक्षणमय्या सप्तलक्षणमयीभ्याम् सप्तलक्षणमयीभिः
चतुर्थीसप्तलक्षणमय्यै सप्तलक्षणमयीभ्याम् सप्तलक्षणमयीभ्यः
पञ्चमीसप्तलक्षणमय्याः सप्तलक्षणमयीभ्याम् सप्तलक्षणमयीभ्यः
षष्ठीसप्तलक्षणमय्याः सप्तलक्षणमय्योः सप्तलक्षणमयीनाम्
सप्तमीसप्तलक्षणमय्याम् सप्तलक्षणमय्योः सप्तलक्षणमयीषु

समास सप्तलक्षणमयि सप्तलक्षणमयी

अव्यय ॰सप्तलक्षणमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria