Declension table of ?saptalakṣaṇabhāṣya

Deva

NeuterSingularDualPlural
Nominativesaptalakṣaṇabhāṣyam saptalakṣaṇabhāṣye saptalakṣaṇabhāṣyāṇi
Vocativesaptalakṣaṇabhāṣya saptalakṣaṇabhāṣye saptalakṣaṇabhāṣyāṇi
Accusativesaptalakṣaṇabhāṣyam saptalakṣaṇabhāṣye saptalakṣaṇabhāṣyāṇi
Instrumentalsaptalakṣaṇabhāṣyeṇa saptalakṣaṇabhāṣyābhyām saptalakṣaṇabhāṣyaiḥ
Dativesaptalakṣaṇabhāṣyāya saptalakṣaṇabhāṣyābhyām saptalakṣaṇabhāṣyebhyaḥ
Ablativesaptalakṣaṇabhāṣyāt saptalakṣaṇabhāṣyābhyām saptalakṣaṇabhāṣyebhyaḥ
Genitivesaptalakṣaṇabhāṣyasya saptalakṣaṇabhāṣyayoḥ saptalakṣaṇabhāṣyāṇām
Locativesaptalakṣaṇabhāṣye saptalakṣaṇabhāṣyayoḥ saptalakṣaṇabhāṣyeṣu

Compound saptalakṣaṇabhāṣya -

Adverb -saptalakṣaṇabhāṣyam -saptalakṣaṇabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria