सुबन्तावली ?सप्तलक्षणभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तलक्षणभाष्यम् सप्तलक्षणभाष्ये सप्तलक्षणभाष्याणि
सम्बोधनम्सप्तलक्षणभाष्य सप्तलक्षणभाष्ये सप्तलक्षणभाष्याणि
द्वितीयासप्तलक्षणभाष्यम् सप्तलक्षणभाष्ये सप्तलक्षणभाष्याणि
तृतीयासप्तलक्षणभाष्येण सप्तलक्षणभाष्याभ्याम् सप्तलक्षणभाष्यैः
चतुर्थीसप्तलक्षणभाष्याय सप्तलक्षणभाष्याभ्याम् सप्तलक्षणभाष्येभ्यः
पञ्चमीसप्तलक्षणभाष्यात् सप्तलक्षणभाष्याभ्याम् सप्तलक्षणभाष्येभ्यः
षष्ठीसप्तलक्षणभाष्यस्य सप्तलक्षणभाष्ययोः सप्तलक्षणभाष्याणाम्
सप्तमीसप्तलक्षणभाष्ये सप्तलक्षणभाष्ययोः सप्तलक्षणभाष्येषु

समास सप्तलक्षणभाष्य

अव्यय ॰सप्तलक्षणभाष्यम् ॰सप्तलक्षणभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria