Declension table of ?saptadaśin

Deva

MasculineSingularDualPlural
Nominativesaptadaśī saptadaśinau saptadaśinaḥ
Vocativesaptadaśin saptadaśinau saptadaśinaḥ
Accusativesaptadaśinam saptadaśinau saptadaśinaḥ
Instrumentalsaptadaśinā saptadaśibhyām saptadaśibhiḥ
Dativesaptadaśine saptadaśibhyām saptadaśibhyaḥ
Ablativesaptadaśinaḥ saptadaśibhyām saptadaśibhyaḥ
Genitivesaptadaśinaḥ saptadaśinoḥ saptadaśinām
Locativesaptadaśini saptadaśinoḥ saptadaśiṣu

Compound saptadaśi -

Adverb -saptadaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria