सुबन्तावली ?सप्तदशिन्

Roma

पुमान्एकद्विबहु
प्रथमासप्तदशी सप्तदशिनौ सप्तदशिनः
सम्बोधनम्सप्तदशिन् सप्तदशिनौ सप्तदशिनः
द्वितीयासप्तदशिनम् सप्तदशिनौ सप्तदशिनः
तृतीयासप्तदशिना सप्तदशिभ्याम् सप्तदशिभिः
चतुर्थीसप्तदशिने सप्तदशिभ्याम् सप्तदशिभ्यः
पञ्चमीसप्तदशिनः सप्तदशिभ्याम् सप्तदशिभ्यः
षष्ठीसप्तदशिनः सप्तदशिनोः सप्तदशिनाम्
सप्तमीसप्तदशिनि सप्तदशिनोः सप्तदशिषु

समास सप्तदशि

अव्यय ॰सप्तदशि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria