Declension table of ?saptadaśaśarāva

Deva

NeuterSingularDualPlural
Nominativesaptadaśaśarāvam saptadaśaśarāve saptadaśaśarāvāṇi
Vocativesaptadaśaśarāva saptadaśaśarāve saptadaśaśarāvāṇi
Accusativesaptadaśaśarāvam saptadaśaśarāve saptadaśaśarāvāṇi
Instrumentalsaptadaśaśarāveṇa saptadaśaśarāvābhyām saptadaśaśarāvaiḥ
Dativesaptadaśaśarāvāya saptadaśaśarāvābhyām saptadaśaśarāvebhyaḥ
Ablativesaptadaśaśarāvāt saptadaśaśarāvābhyām saptadaśaśarāvebhyaḥ
Genitivesaptadaśaśarāvasya saptadaśaśarāvayoḥ saptadaśaśarāvāṇām
Locativesaptadaśaśarāve saptadaśaśarāvayoḥ saptadaśaśarāveṣu

Compound saptadaśaśarāva -

Adverb -saptadaśaśarāvam -saptadaśaśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria