सुबन्तावली ?सप्तदशशराव

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तदशशरावम् सप्तदशशरावे सप्तदशशरावाणि
सम्बोधनम्सप्तदशशराव सप्तदशशरावे सप्तदशशरावाणि
द्वितीयासप्तदशशरावम् सप्तदशशरावे सप्तदशशरावाणि
तृतीयासप्तदशशरावेण सप्तदशशरावाभ्याम् सप्तदशशरावैः
चतुर्थीसप्तदशशरावाय सप्तदशशरावाभ्याम् सप्तदशशरावेभ्यः
पञ्चमीसप्तदशशरावात् सप्तदशशरावाभ्याम् सप्तदशशरावेभ्यः
षष्ठीसप्तदशशरावस्य सप्तदशशरावयोः सप्तदशशरावाणाम्
सप्तमीसप्तदशशरावे सप्तदशशरावयोः सप्तदशशरावेषु

समास सप्तदशशराव

अव्यय ॰सप्तदशशरावम् ॰सप्तदशशरावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria