Declension table of ?saptadaśavartani

Deva

NeuterSingularDualPlural
Nominativesaptadaśavartani saptadaśavartaninī saptadaśavartanīni
Vocativesaptadaśavartani saptadaśavartaninī saptadaśavartanīni
Accusativesaptadaśavartani saptadaśavartaninī saptadaśavartanīni
Instrumentalsaptadaśavartaninā saptadaśavartanibhyām saptadaśavartanibhiḥ
Dativesaptadaśavartanine saptadaśavartanibhyām saptadaśavartanibhyaḥ
Ablativesaptadaśavartaninaḥ saptadaśavartanibhyām saptadaśavartanibhyaḥ
Genitivesaptadaśavartaninaḥ saptadaśavartaninoḥ saptadaśavartanīnām
Locativesaptadaśavartanini saptadaśavartaninoḥ saptadaśavartaniṣu

Compound saptadaśavartani -

Adverb -saptadaśavartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria