सुबन्तावली ?सप्तदशवर्तनि

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तदशवर्तनि सप्तदशवर्तनिनी सप्तदशवर्तनीनि
सम्बोधनम्सप्तदशवर्तनि सप्तदशवर्तनिनी सप्तदशवर्तनीनि
द्वितीयासप्तदशवर्तनि सप्तदशवर्तनिनी सप्तदशवर्तनीनि
तृतीयासप्तदशवर्तनिना सप्तदशवर्तनिभ्याम् सप्तदशवर्तनिभिः
चतुर्थीसप्तदशवर्तनिने सप्तदशवर्तनिभ्याम् सप्तदशवर्तनिभ्यः
पञ्चमीसप्तदशवर्तनिनः सप्तदशवर्तनिभ्याम् सप्तदशवर्तनिभ्यः
षष्ठीसप्तदशवर्तनिनः सप्तदशवर्तनिनोः सप्तदशवर्तनीनाम्
सप्तमीसप्तदशवर्तनिनि सप्तदशवर्तनिनोः सप्तदशवर्तनिषु

समास सप्तदशवर्तनि

अव्यय ॰सप्तदशवर्तनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria