Declension table of ?saptadaśamā

Deva

FeminineSingularDualPlural
Nominativesaptadaśamā saptadaśame saptadaśamāḥ
Vocativesaptadaśame saptadaśame saptadaśamāḥ
Accusativesaptadaśamām saptadaśame saptadaśamāḥ
Instrumentalsaptadaśamayā saptadaśamābhyām saptadaśamābhiḥ
Dativesaptadaśamāyai saptadaśamābhyām saptadaśamābhyaḥ
Ablativesaptadaśamāyāḥ saptadaśamābhyām saptadaśamābhyaḥ
Genitivesaptadaśamāyāḥ saptadaśamayoḥ saptadaśamānām
Locativesaptadaśamāyām saptadaśamayoḥ saptadaśamāsu

Adverb -saptadaśamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria