सुबन्तावली ?सप्तदशमा

Roma

स्त्रीएकद्विबहु
प्रथमासप्तदशमा सप्तदशमे सप्तदशमाः
सम्बोधनम्सप्तदशमे सप्तदशमे सप्तदशमाः
द्वितीयासप्तदशमाम् सप्तदशमे सप्तदशमाः
तृतीयासप्तदशमया सप्तदशमाभ्याम् सप्तदशमाभिः
चतुर्थीसप्तदशमायै सप्तदशमाभ्याम् सप्तदशमाभ्यः
पञ्चमीसप्तदशमायाः सप्तदशमाभ्याम् सप्तदशमाभ्यः
षष्ठीसप्तदशमायाः सप्तदशमयोः सप्तदशमानाम्
सप्तमीसप्तदशमायाम् सप्तदशमयोः सप्तदशमासु

अव्यय ॰सप्तदशमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria