Declension table of ?saptadaśaka

Deva

NeuterSingularDualPlural
Nominativesaptadaśakam saptadaśake saptadaśakāni
Vocativesaptadaśaka saptadaśake saptadaśakāni
Accusativesaptadaśakam saptadaśake saptadaśakāni
Instrumentalsaptadaśakena saptadaśakābhyām saptadaśakaiḥ
Dativesaptadaśakāya saptadaśakābhyām saptadaśakebhyaḥ
Ablativesaptadaśakāt saptadaśakābhyām saptadaśakebhyaḥ
Genitivesaptadaśakasya saptadaśakayoḥ saptadaśakānām
Locativesaptadaśake saptadaśakayoḥ saptadaśakeṣu

Compound saptadaśaka -

Adverb -saptadaśakam -saptadaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria