सुबन्तावली ?सप्तदशक

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तदशकम् सप्तदशके सप्तदशकानि
सम्बोधनम्सप्तदशक सप्तदशके सप्तदशकानि
द्वितीयासप्तदशकम् सप्तदशके सप्तदशकानि
तृतीयासप्तदशकेन सप्तदशकाभ्याम् सप्तदशकैः
चतुर्थीसप्तदशकाय सप्तदशकाभ्याम् सप्तदशकेभ्यः
पञ्चमीसप्तदशकात् सप्तदशकाभ्याम् सप्तदशकेभ्यः
षष्ठीसप्तदशकस्य सप्तदशकयोः सप्तदशकानाम्
सप्तमीसप्तदशके सप्तदशकयोः सप्तदशकेषु

समास सप्तदशक

अव्यय ॰सप्तदशकम् ॰सप्तदशकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria