Declension table of ?saptadaśākṣara

Deva

MasculineSingularDualPlural
Nominativesaptadaśākṣaraḥ saptadaśākṣarau saptadaśākṣarāḥ
Vocativesaptadaśākṣara saptadaśākṣarau saptadaśākṣarāḥ
Accusativesaptadaśākṣaram saptadaśākṣarau saptadaśākṣarān
Instrumentalsaptadaśākṣareṇa saptadaśākṣarābhyām saptadaśākṣaraiḥ saptadaśākṣarebhiḥ
Dativesaptadaśākṣarāya saptadaśākṣarābhyām saptadaśākṣarebhyaḥ
Ablativesaptadaśākṣarāt saptadaśākṣarābhyām saptadaśākṣarebhyaḥ
Genitivesaptadaśākṣarasya saptadaśākṣarayoḥ saptadaśākṣarāṇām
Locativesaptadaśākṣare saptadaśākṣarayoḥ saptadaśākṣareṣu

Compound saptadaśākṣara -

Adverb -saptadaśākṣaram -saptadaśākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria