सुबन्तावली ?सप्तदशाक्षर

Roma

पुमान्एकद्विबहु
प्रथमासप्तदशाक्षरः सप्तदशाक्षरौ सप्तदशाक्षराः
सम्बोधनम्सप्तदशाक्षर सप्तदशाक्षरौ सप्तदशाक्षराः
द्वितीयासप्तदशाक्षरम् सप्तदशाक्षरौ सप्तदशाक्षरान्
तृतीयासप्तदशाक्षरेण सप्तदशाक्षराभ्याम् सप्तदशाक्षरैः सप्तदशाक्षरेभिः
चतुर्थीसप्तदशाक्षराय सप्तदशाक्षराभ्याम् सप्तदशाक्षरेभ्यः
पञ्चमीसप्तदशाक्षरात् सप्तदशाक्षराभ्याम् सप्तदशाक्षरेभ्यः
षष्ठीसप्तदशाक्षरस्य सप्तदशाक्षरयोः सप्तदशाक्षराणाम्
सप्तमीसप्तदशाक्षरे सप्तदशाक्षरयोः सप्तदशाक्षरेषु

समास सप्तदशाक्षर

अव्यय ॰सप्तदशाक्षरम् ॰सप्तदशाक्षरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria