Declension table of ?saptacchidra

Deva

MasculineSingularDualPlural
Nominativesaptacchidraḥ saptacchidrau saptacchidrāḥ
Vocativesaptacchidra saptacchidrau saptacchidrāḥ
Accusativesaptacchidram saptacchidrau saptacchidrān
Instrumentalsaptacchidreṇa saptacchidrābhyām saptacchidraiḥ saptacchidrebhiḥ
Dativesaptacchidrāya saptacchidrābhyām saptacchidrebhyaḥ
Ablativesaptacchidrāt saptacchidrābhyām saptacchidrebhyaḥ
Genitivesaptacchidrasya saptacchidrayoḥ saptacchidrāṇām
Locativesaptacchidre saptacchidrayoḥ saptacchidreṣu

Compound saptacchidra -

Adverb -saptacchidram -saptacchidrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria