सुबन्तावली ?सप्तच्छिद्र

Roma

पुमान्एकद्विबहु
प्रथमासप्तच्छिद्रः सप्तच्छिद्रौ सप्तच्छिद्राः
सम्बोधनम्सप्तच्छिद्र सप्तच्छिद्रौ सप्तच्छिद्राः
द्वितीयासप्तच्छिद्रम् सप्तच्छिद्रौ सप्तच्छिद्रान्
तृतीयासप्तच्छिद्रेण सप्तच्छिद्राभ्याम् सप्तच्छिद्रैः सप्तच्छिद्रेभिः
चतुर्थीसप्तच्छिद्राय सप्तच्छिद्राभ्याम् सप्तच्छिद्रेभ्यः
पञ्चमीसप्तच्छिद्रात् सप्तच्छिद्राभ्याम् सप्तच्छिद्रेभ्यः
षष्ठीसप्तच्छिद्रस्य सप्तच्छिद्रयोः सप्तच्छिद्राणाम्
सप्तमीसप्तच्छिद्रे सप्तच्छिद्रयोः सप्तच्छिद्रेषु

समास सप्तच्छिद्र

अव्यय ॰सप्तच्छिद्रम् ॰सप्तच्छिद्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria