Declension table of ?saptabhaṅgītaraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativesaptabhaṅgītaraṅgiṇī saptabhaṅgītaraṅgiṇyau saptabhaṅgītaraṅgiṇyaḥ
Vocativesaptabhaṅgītaraṅgiṇi saptabhaṅgītaraṅgiṇyau saptabhaṅgītaraṅgiṇyaḥ
Accusativesaptabhaṅgītaraṅgiṇīm saptabhaṅgītaraṅgiṇyau saptabhaṅgītaraṅgiṇīḥ
Instrumentalsaptabhaṅgītaraṅgiṇyā saptabhaṅgītaraṅgiṇībhyām saptabhaṅgītaraṅgiṇībhiḥ
Dativesaptabhaṅgītaraṅgiṇyai saptabhaṅgītaraṅgiṇībhyām saptabhaṅgītaraṅgiṇībhyaḥ
Ablativesaptabhaṅgītaraṅgiṇyāḥ saptabhaṅgītaraṅgiṇībhyām saptabhaṅgītaraṅgiṇībhyaḥ
Genitivesaptabhaṅgītaraṅgiṇyāḥ saptabhaṅgītaraṅgiṇyoḥ saptabhaṅgītaraṅgiṇīnām
Locativesaptabhaṅgītaraṅgiṇyām saptabhaṅgītaraṅgiṇyoḥ saptabhaṅgītaraṅgiṇīṣu

Compound saptabhaṅgītaraṅgiṇi - saptabhaṅgītaraṅgiṇī -

Adverb -saptabhaṅgītaraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria