सुबन्तावली ?सप्तभङ्गीतरङ्गिणी

Roma

स्त्रीएकद्विबहु
प्रथमासप्तभङ्गीतरङ्गिणी सप्तभङ्गीतरङ्गिण्यौ सप्तभङ्गीतरङ्गिण्यः
सम्बोधनम्सप्तभङ्गीतरङ्गिणि सप्तभङ्गीतरङ्गिण्यौ सप्तभङ्गीतरङ्गिण्यः
द्वितीयासप्तभङ्गीतरङ्गिणीम् सप्तभङ्गीतरङ्गिण्यौ सप्तभङ्गीतरङ्गिणीः
तृतीयासप्तभङ्गीतरङ्गिण्या सप्तभङ्गीतरङ्गिणीभ्याम् सप्तभङ्गीतरङ्गिणीभिः
चतुर्थीसप्तभङ्गीतरङ्गिण्यै सप्तभङ्गीतरङ्गिणीभ्याम् सप्तभङ्गीतरङ्गिणीभ्यः
पञ्चमीसप्तभङ्गीतरङ्गिण्याः सप्तभङ्गीतरङ्गिणीभ्याम् सप्तभङ्गीतरङ्गिणीभ्यः
षष्ठीसप्तभङ्गीतरङ्गिण्याः सप्तभङ्गीतरङ्गिण्योः सप्तभङ्गीतरङ्गिणीनाम्
सप्तमीसप्तभङ्गीतरङ्गिण्याम् सप्तभङ्गीतरङ्गिण्योः सप्तभङ्गीतरङ्गिणीषु

समास सप्तभङ्गीतरङ्गिणि सप्तभङ्गीतरङ्गिणी

अव्यय ॰सप्तभङ्गीतरङ्गिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria