Declension table of ?saprathastama

Deva

MasculineSingularDualPlural
Nominativesaprathastamaḥ saprathastamau saprathastamāḥ
Vocativesaprathastama saprathastamau saprathastamāḥ
Accusativesaprathastamam saprathastamau saprathastamān
Instrumentalsaprathastamena saprathastamābhyām saprathastamaiḥ saprathastamebhiḥ
Dativesaprathastamāya saprathastamābhyām saprathastamebhyaḥ
Ablativesaprathastamāt saprathastamābhyām saprathastamebhyaḥ
Genitivesaprathastamasya saprathastamayoḥ saprathastamānām
Locativesaprathastame saprathastamayoḥ saprathastameṣu

Compound saprathastama -

Adverb -saprathastamam -saprathastamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria