सुबन्तावली ?सप्रथस्तम

Roma

पुमान्एकद्विबहु
प्रथमासप्रथस्तमः सप्रथस्तमौ सप्रथस्तमाः
सम्बोधनम्सप्रथस्तम सप्रथस्तमौ सप्रथस्तमाः
द्वितीयासप्रथस्तमम् सप्रथस्तमौ सप्रथस्तमान्
तृतीयासप्रथस्तमेन सप्रथस्तमाभ्याम् सप्रथस्तमैः सप्रथस्तमेभिः
चतुर्थीसप्रथस्तमाय सप्रथस्तमाभ्याम् सप्रथस्तमेभ्यः
पञ्चमीसप्रथस्तमात् सप्रथस्तमाभ्याम् सप्रथस्तमेभ्यः
षष्ठीसप्रथस्तमस्य सप्रथस्तमयोः सप्रथस्तमानाम्
सप्तमीसप्रथस्तमे सप्रथस्तमयोः सप्रथस्तमेषु

समास सप्रथस्तम

अव्यय ॰सप्रथस्तमम् ॰सप्रथस्तमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria