Declension table of ?sapiṇḍīkaraṇānvaṣṭakā

Deva

FeminineSingularDualPlural
Nominativesapiṇḍīkaraṇānvaṣṭakā sapiṇḍīkaraṇānvaṣṭake sapiṇḍīkaraṇānvaṣṭakāḥ
Vocativesapiṇḍīkaraṇānvaṣṭake sapiṇḍīkaraṇānvaṣṭake sapiṇḍīkaraṇānvaṣṭakāḥ
Accusativesapiṇḍīkaraṇānvaṣṭakām sapiṇḍīkaraṇānvaṣṭake sapiṇḍīkaraṇānvaṣṭakāḥ
Instrumentalsapiṇḍīkaraṇānvaṣṭakayā sapiṇḍīkaraṇānvaṣṭakābhyām sapiṇḍīkaraṇānvaṣṭakābhiḥ
Dativesapiṇḍīkaraṇānvaṣṭakāyai sapiṇḍīkaraṇānvaṣṭakābhyām sapiṇḍīkaraṇānvaṣṭakābhyaḥ
Ablativesapiṇḍīkaraṇānvaṣṭakāyāḥ sapiṇḍīkaraṇānvaṣṭakābhyām sapiṇḍīkaraṇānvaṣṭakābhyaḥ
Genitivesapiṇḍīkaraṇānvaṣṭakāyāḥ sapiṇḍīkaraṇānvaṣṭakayoḥ sapiṇḍīkaraṇānvaṣṭakānām
Locativesapiṇḍīkaraṇānvaṣṭakāyām sapiṇḍīkaraṇānvaṣṭakayoḥ sapiṇḍīkaraṇānvaṣṭakāsu

Adverb -sapiṇḍīkaraṇānvaṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria