सुबन्तावली ?सपिण्डीकरणान्वष्टका

Roma

स्त्रीएकद्विबहु
प्रथमासपिण्डीकरणान्वष्टका सपिण्डीकरणान्वष्टके सपिण्डीकरणान्वष्टकाः
सम्बोधनम्सपिण्डीकरणान्वष्टके सपिण्डीकरणान्वष्टके सपिण्डीकरणान्वष्टकाः
द्वितीयासपिण्डीकरणान्वष्टकाम् सपिण्डीकरणान्वष्टके सपिण्डीकरणान्वष्टकाः
तृतीयासपिण्डीकरणान्वष्टकया सपिण्डीकरणान्वष्टकाभ्याम् सपिण्डीकरणान्वष्टकाभिः
चतुर्थीसपिण्डीकरणान्वष्टकायै सपिण्डीकरणान्वष्टकाभ्याम् सपिण्डीकरणान्वष्टकाभ्यः
पञ्चमीसपिण्डीकरणान्वष्टकायाः सपिण्डीकरणान्वष्टकाभ्याम् सपिण्डीकरणान्वष्टकाभ्यः
षष्ठीसपिण्डीकरणान्वष्टकायाः सपिण्डीकरणान्वष्टकयोः सपिण्डीकरणान्वष्टकानाम्
सप्तमीसपिण्डीकरणान्वष्टकायाम् सपिण्डीकरणान्वष्टकयोः सपिण्डीकरणान्वष्टकासु

अव्यय ॰सपिण्डीकरणान्वष्टकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria