Declension table of ?saphalodaya

Deva

MasculineSingularDualPlural
Nominativesaphalodayaḥ saphalodayau saphalodayāḥ
Vocativesaphalodaya saphalodayau saphalodayāḥ
Accusativesaphalodayam saphalodayau saphalodayān
Instrumentalsaphalodayena saphalodayābhyām saphalodayaiḥ saphalodayebhiḥ
Dativesaphalodayāya saphalodayābhyām saphalodayebhyaḥ
Ablativesaphalodayāt saphalodayābhyām saphalodayebhyaḥ
Genitivesaphalodayasya saphalodayayoḥ saphalodayānām
Locativesaphalodaye saphalodayayoḥ saphalodayeṣu

Compound saphalodaya -

Adverb -saphalodayam -saphalodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria