सुबन्तावली ?सफलोदय

Roma

पुमान्एकद्विबहु
प्रथमासफलोदयः सफलोदयौ सफलोदयाः
सम्बोधनम्सफलोदय सफलोदयौ सफलोदयाः
द्वितीयासफलोदयम् सफलोदयौ सफलोदयान्
तृतीयासफलोदयेन सफलोदयाभ्याम् सफलोदयैः सफलोदयेभिः
चतुर्थीसफलोदयाय सफलोदयाभ्याम् सफलोदयेभ्यः
पञ्चमीसफलोदयात् सफलोदयाभ्याम् सफलोदयेभ्यः
षष्ठीसफलोदयस्य सफलोदययोः सफलोदयानाम्
सप्तमीसफलोदये सफलोदययोः सफलोदयेषु

समास सफलोदय

अव्यय ॰सफलोदयम् ॰सफलोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria