Declension table of ?sapatnījana

Deva

MasculineSingularDualPlural
Nominativesapatnījanaḥ sapatnījanau sapatnījanāḥ
Vocativesapatnījana sapatnījanau sapatnījanāḥ
Accusativesapatnījanam sapatnījanau sapatnījanān
Instrumentalsapatnījanena sapatnījanābhyām sapatnījanaiḥ sapatnījanebhiḥ
Dativesapatnījanāya sapatnījanābhyām sapatnījanebhyaḥ
Ablativesapatnījanāt sapatnījanābhyām sapatnījanebhyaḥ
Genitivesapatnījanasya sapatnījanayoḥ sapatnījanānām
Locativesapatnījane sapatnījanayoḥ sapatnījaneṣu

Compound sapatnījana -

Adverb -sapatnījanam -sapatnījanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria