सुबन्तावली ?सपत्नीजन

Roma

पुमान्एकद्विबहु
प्रथमासपत्नीजनः सपत्नीजनौ सपत्नीजनाः
सम्बोधनम्सपत्नीजन सपत्नीजनौ सपत्नीजनाः
द्वितीयासपत्नीजनम् सपत्नीजनौ सपत्नीजनान्
तृतीयासपत्नीजनेन सपत्नीजनाभ्याम् सपत्नीजनैः सपत्नीजनेभिः
चतुर्थीसपत्नीजनाय सपत्नीजनाभ्याम् सपत्नीजनेभ्यः
पञ्चमीसपत्नीजनात् सपत्नीजनाभ्याम् सपत्नीजनेभ्यः
षष्ठीसपत्नीजनस्य सपत्नीजनयोः सपत्नीजनानाम्
सप्तमीसपत्नीजने सपत्नीजनयोः सपत्नीजनेषु

समास सपत्नीजन

अव्यय ॰सपत्नीजनम् ॰सपत्नीजनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria