Declension table of ?saparyāsaptaka

Deva

NeuterSingularDualPlural
Nominativesaparyāsaptakam saparyāsaptake saparyāsaptakāni
Vocativesaparyāsaptaka saparyāsaptake saparyāsaptakāni
Accusativesaparyāsaptakam saparyāsaptake saparyāsaptakāni
Instrumentalsaparyāsaptakena saparyāsaptakābhyām saparyāsaptakaiḥ
Dativesaparyāsaptakāya saparyāsaptakābhyām saparyāsaptakebhyaḥ
Ablativesaparyāsaptakāt saparyāsaptakābhyām saparyāsaptakebhyaḥ
Genitivesaparyāsaptakasya saparyāsaptakayoḥ saparyāsaptakānām
Locativesaparyāsaptake saparyāsaptakayoḥ saparyāsaptakeṣu

Compound saparyāsaptaka -

Adverb -saparyāsaptakam -saparyāsaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria