सुबन्तावली सपर्यासप्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमासपर्यासप्तकम् सपर्यासप्तके सपर्यासप्तकानि
सम्बोधनम्सपर्यासप्तक सपर्यासप्तके सपर्यासप्तकानि
द्वितीयासपर्यासप्तकम् सपर्यासप्तके सपर्यासप्तकानि
तृतीयासपर्यासप्तकेन सपर्यासप्तकाभ्याम् सपर्यासप्तकैः
चतुर्थीसपर्यासप्तकाय सपर्यासप्तकाभ्याम् सपर्यासप्तकेभ्यः
पञ्चमीसपर्यासप्तकात् सपर्यासप्तकाभ्याम् सपर्यासप्तकेभ्यः
षष्ठीसपर्यासप्तकस्य सपर्यासप्तकयोः सपर्यासप्तकानाम्
सप्तमीसपर्यासप्तके सपर्यासप्तकयोः सपर्यासप्तकेषु

समास सपर्यासप्तक

अव्यय ॰सपर्यासप्तकम् ॰सपर्यासप्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria