Declension table of ?saparvatavanārṇavā

Deva

FeminineSingularDualPlural
Nominativesaparvatavanārṇavā saparvatavanārṇave saparvatavanārṇavāḥ
Vocativesaparvatavanārṇave saparvatavanārṇave saparvatavanārṇavāḥ
Accusativesaparvatavanārṇavām saparvatavanārṇave saparvatavanārṇavāḥ
Instrumentalsaparvatavanārṇavayā saparvatavanārṇavābhyām saparvatavanārṇavābhiḥ
Dativesaparvatavanārṇavāyai saparvatavanārṇavābhyām saparvatavanārṇavābhyaḥ
Ablativesaparvatavanārṇavāyāḥ saparvatavanārṇavābhyām saparvatavanārṇavābhyaḥ
Genitivesaparvatavanārṇavāyāḥ saparvatavanārṇavayoḥ saparvatavanārṇavānām
Locativesaparvatavanārṇavāyām saparvatavanārṇavayoḥ saparvatavanārṇavāsu

Adverb -saparvatavanārṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria