सुबन्तावली ?सपर्वतवनार्णवा

Roma

स्त्रीएकद्विबहु
प्रथमासपर्वतवनार्णवा सपर्वतवनार्णवे सपर्वतवनार्णवाः
सम्बोधनम्सपर्वतवनार्णवे सपर्वतवनार्णवे सपर्वतवनार्णवाः
द्वितीयासपर्वतवनार्णवाम् सपर्वतवनार्णवे सपर्वतवनार्णवाः
तृतीयासपर्वतवनार्णवया सपर्वतवनार्णवाभ्याम् सपर्वतवनार्णवाभिः
चतुर्थीसपर्वतवनार्णवायै सपर्वतवनार्णवाभ्याम् सपर्वतवनार्णवाभ्यः
पञ्चमीसपर्वतवनार्णवायाः सपर्वतवनार्णवाभ्याम् सपर्वतवनार्णवाभ्यः
षष्ठीसपर्वतवनार्णवायाः सपर्वतवनार्णवयोः सपर्वतवनार्णवानाम्
सप्तमीसपर्वतवनार्णवायाम् सपर्वतवनार्णवयोः सपर्वतवनार्णवासु

अव्यय ॰सपर्वतवनार्णवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria